Declension of बधनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
बधनीयः
बधनीयौ
बधनीयाः
Vocative
बधनीय
बधनीयौ
बधनीयाः
Accusative
बधनीयम्
बधनीयौ
बधनीयान्
Instrumental
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
Dative
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
Ablative
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
Genitive
बधनीयस्य
बधनीययोः
बधनीयानाम्
Locative
बधनीये
बधनीययोः
बधनीयेषु
 
Sing.
Dual
Plu.
Nomin.
बधनीयः
बधनीयौ
बधनीयाः
Vocative
बधनीय
बधनीयौ
बधनीयाः
Accus.
बधनीयम्
बधनीयौ
बधनीयान्
Instrum.
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
Dative
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
Ablative
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
Genitive
बधनीयस्य
बधनीययोः
बधनीयानाम्
Locative
बधनीये
बधनीययोः
बधनीयेषु


Others