बक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बकः
बकौ
बकाः
సంబోధన
बक
बकौ
बकाः
ద్వితీయా
बकम्
बकौ
बकान्
తృతీయా
बकेन
बकाभ्याम्
बकैः
చతుర్థీ
बकाय
बकाभ्याम्
बकेभ्यः
పంచమీ
बकात् / बकाद्
बकाभ्याम्
बकेभ्यः
షష్ఠీ
बकस्य
बकयोः
बकानाम्
సప్తమీ
बके
बकयोः
बकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बकः
बकौ
बकाः
సంబోధన
बक
बकौ
बकाः
ద్వితీయా
बकम्
बकौ
बकान्
తృతీయా
बकेन
बकाभ्याम्
बकैः
చతుర్థీ
बकाय
बकाभ्याम्
बकेभ्यः
పంచమీ
बकात् / बकाद्
बकाभ्याम्
बकेभ्यः
షష్ఠీ
बकस्य
बकयोः
बकानाम्
సప్తమీ
बके
बकयोः
बकेषु