Declension of बक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
बकः
बकौ
बकाः
Vocative
बक
बकौ
बकाः
Accusative
बकम्
बकौ
बकान्
Instrumental
बकेन
बकाभ्याम्
बकैः
Dative
बकाय
बकाभ्याम्
बकेभ्यः
Ablative
बकात् / बकाद्
बकाभ्याम्
बकेभ्यः
Genitive
बकस्य
बकयोः
बकानाम्
Locative
बके
बकयोः
बकेषु
 
Sing.
Dual
Plu.
Nomin.
बकः
बकौ
बकाः
Vocative
बक
बकौ
बकाः
Accus.
बकम्
बकौ
बकान्
Instrum.
बकेन
बकाभ्याम्
बकैः
Dative
बकाय
बकाभ्याम्
बकेभ्यः
Ablative
बकात् / बकाद्
बकाभ्याम्
बकेभ्यः
Genitive
बकस्य
बकयोः
बकानाम्
Locative
बके
बकयोः
बकेषु