फुल्लनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
फुल्लनीयः
फुल्लनीयौ
फुल्लनीयाः
సంబోధన
फुल्लनीय
फुल्लनीयौ
फुल्लनीयाः
ద్వితీయా
फुल्लनीयम्
फुल्लनीयौ
फुल्लनीयान्
తృతీయా
फुल्लनीयेन
फुल्लनीयाभ्याम्
फुल्लनीयैः
చతుర్థీ
फुल्लनीयाय
फुल्लनीयाभ्याम्
फुल्लनीयेभ्यः
పంచమీ
फुल्लनीयात् / फुल्लनीयाद्
फुल्लनीयाभ्याम्
फुल्लनीयेभ्यः
షష్ఠీ
फुल्लनीयस्य
फुल्लनीययोः
फुल्लनीयानाम्
సప్తమీ
फुल्लनीये
फुल्लनीययोः
फुल्लनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
फुल्लनीयः
फुल्लनीयौ
फुल्लनीयाः
సంబోధన
फुल्लनीय
फुल्लनीयौ
फुल्लनीयाः
ద్వితీయా
फुल्लनीयम्
फुल्लनीयौ
फुल्लनीयान्
తృతీయా
फुल्लनीयेन
फुल्लनीयाभ्याम्
फुल्लनीयैः
చతుర్థీ
फुल्लनीयाय
फुल्लनीयाभ्याम्
फुल्लनीयेभ्यः
పంచమీ
फुल्लनीयात् / फुल्लनीयाद्
फुल्लनीयाभ्याम्
फुल्लनीयेभ्यः
షష్ఠీ
फुल्लनीयस्य
फुल्लनीययोः
फुल्लनीयानाम्
సప్తమీ
फुल्लनीये
फुल्लनीययोः
फुल्लनीयेषु


ఇతరులు