प्लोतृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
प्लोतृ
प्लोतृणी
प्लोतॄणि
సంబోధన
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
ద్వితీయా
प्लोतृ
प्लोतृणी
प्लोतॄणि
తృతీయా
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
చతుర్థీ
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
పంచమీ
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
షష్ఠీ
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
సప్తమీ
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
प्लोतृ
प्लोतृणी
प्लोतॄणि
సంబోధన
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
ద్వితీయా
प्लोतृ
प्लोतृणी
प्लोतॄणि
తృతీయా
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
చతుర్థీ
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
పంచమీ
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
షష్ఠీ
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
సప్తమీ
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु


ఇతరులు