प्लोतृ শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
प्लोतृ
प्लोतृणी
प्लोतॄणि
সম্বোধন
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
দ্বিতীয়া
प्लोतृ
प्लोतृणी
प्लोतॄणि
তৃতীয়া
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
চতুর্থী
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
পঞ্চমী
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
ষষ্ঠী
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
সপ্তমী
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
प्लोतृ
प्लोतृणी
प्लोतॄणि
সম্বোধন
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
দ্বিতীয়া
प्लोतृ
प्लोतृणी
प्लोतॄणि
তৃতীয়া
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
চতুর্থী
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
পঞ্চমী
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
ষষ্ঠী
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
সপ্তমী
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु


অন্যান্য