Declension of प्लोतृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
प्लोतृ
प्लोतृणी
प्लोतॄणि
Vocative
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
Accusative
प्लोतृ
प्लोतृणी
प्लोतॄणि
Instrumental
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
Dative
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
Ablative
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
Genitive
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
Locative
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु
 
Sing.
Dual
Plu.
Nomin.
प्लोतृ
प्लोतृणी
प्लोतॄणि
Vocative
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
Accus.
प्लोतृ
प्लोतृणी
प्लोतॄणि
Instrum.
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
Dative
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
Ablative
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
Genitive
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
Locative
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु


Others