Declension of प्लवमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
प्लवमानः
प्लवमानौ
प्लवमानाः
Vocative
प्लवमान
प्लवमानौ
प्लवमानाः
Accusative
प्लवमानम्
प्लवमानौ
प्लवमानान्
Instrumental
प्लवमानेन
प्लवमानाभ्याम्
प्लवमानैः
Dative
प्लवमानाय
प्लवमानाभ्याम्
प्लवमानेभ्यः
Ablative
प्लवमानात् / प्लवमानाद्
प्लवमानाभ्याम्
प्लवमानेभ्यः
Genitive
प्लवमानस्य
प्लवमानयोः
प्लवमानानाम्
Locative
प्लवमाने
प्लवमानयोः
प्लवमानेषु
 
Sing.
Dual
Plu.
Nomin.
प्लवमानः
प्लवमानौ
प्लवमानाः
Vocative
प्लवमान
प्लवमानौ
प्लवमानाः
Accus.
प्लवमानम्
प्लवमानौ
प्लवमानान्
Instrum.
प्लवमानेन
प्लवमानाभ्याम्
प्लवमानैः
Dative
प्लवमानाय
प्लवमानाभ्याम्
प्लवमानेभ्यः
Ablative
प्लवमानात् / प्लवमानाद्
प्लवमानाभ्याम्
प्लवमानेभ्यः
Genitive
प्लवमानस्य
प्लवमानयोः
प्लवमानानाम्
Locative
प्लवमाने
प्लवमानयोः
प्लवमानेषु


Others