प्रेषमाण శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
प्रेषमाणः
प्रेषमाणौ
प्रेषमाणाः
సంబోధన
प्रेषमाण
प्रेषमाणौ
प्रेषमाणाः
ద్వితీయా
प्रेषमाणम्
प्रेषमाणौ
प्रेषमाणान्
తృతీయా
प्रेषमाणेन
प्रेषमाणाभ्याम्
प्रेषमाणैः
చతుర్థీ
प्रेषमाणाय
प्रेषमाणाभ्याम्
प्रेषमाणेभ्यः
పంచమీ
प्रेषमाणात् / प्रेषमाणाद्
प्रेषमाणाभ्याम्
प्रेषमाणेभ्यः
షష్ఠీ
प्रेषमाणस्य
प्रेषमाणयोः
प्रेषमाणानाम्
సప్తమీ
प्रेषमाणे
प्रेषमाणयोः
प्रेषमाणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
प्रेषमाणः
प्रेषमाणौ
प्रेषमाणाः
సంబోధన
प्रेषमाण
प्रेषमाणौ
प्रेषमाणाः
ద్వితీయా
प्रेषमाणम्
प्रेषमाणौ
प्रेषमाणान्
తృతీయా
प्रेषमाणेन
प्रेषमाणाभ्याम्
प्रेषमाणैः
చతుర్థీ
प्रेषमाणाय
प्रेषमाणाभ्याम्
प्रेषमाणेभ्यः
పంచమీ
प्रेषमाणात् / प्रेषमाणाद्
प्रेषमाणाभ्याम्
प्रेषमाणेभ्यः
షష్ఠీ
प्रेषमाणस्य
प्रेषमाणयोः
प्रेषमाणानाम्
సప్తమీ
प्रेषमाणे
प्रेषमाणयोः
प्रेषमाणेषु


ఇతరులు