Declension of प्रेषमाण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
प्रेषमाणः
प्रेषमाणौ
प्रेषमाणाः
Vocative
प्रेषमाण
प्रेषमाणौ
प्रेषमाणाः
Accusative
प्रेषमाणम्
प्रेषमाणौ
प्रेषमाणान्
Instrumental
प्रेषमाणेन
प्रेषमाणाभ्याम्
प्रेषमाणैः
Dative
प्रेषमाणाय
प्रेषमाणाभ्याम्
प्रेषमाणेभ्यः
Ablative
प्रेषमाणात् / प्रेषमाणाद्
प्रेषमाणाभ्याम्
प्रेषमाणेभ्यः
Genitive
प्रेषमाणस्य
प्रेषमाणयोः
प्रेषमाणानाम्
Locative
प्रेषमाणे
प्रेषमाणयोः
प्रेषमाणेषु
 
Sing.
Dual
Plu.
Nomin.
प्रेषमाणः
प्रेषमाणौ
प्रेषमाणाः
Vocative
प्रेषमाण
प्रेषमाणौ
प्रेषमाणाः
Accus.
प्रेषमाणम्
प्रेषमाणौ
प्रेषमाणान्
Instrum.
प्रेषमाणेन
प्रेषमाणाभ्याम्
प्रेषमाणैः
Dative
प्रेषमाणाय
प्रेषमाणाभ्याम्
प्रेषमाणेभ्यः
Ablative
प्रेषमाणात् / प्रेषमाणाद्
प्रेषमाणाभ्याम्
प्रेषमाणेभ्यः
Genitive
प्रेषमाणस्य
प्रेषमाणयोः
प्रेषमाणानाम्
Locative
प्रेषमाणे
प्रेषमाणयोः
प्रेषमाणेषु


Others