प्रियसप्तन् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
प्रियसप्ता
प्रियसप्तानौ
प्रियसप्तानः
సంబోధన
प्रियसप्तन्
प्रियसप्तानौ
प्रियसप्तानः
ద్వితీయా
प्रियसप्तानम्
प्रियसप्तानौ
प्रियसप्त्नः
తృతీయా
प्रियसप्त्ना
प्रियसप्तभ्याम्
प्रियसप्तभिः
చతుర్థీ
प्रियसप्त्ने
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
పంచమీ
प्रियसप्त्नः
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
షష్ఠీ
प्रियसप्त्नः
प्रियसप्त्नोः
प्रियसप्त्नाम्
సప్తమీ
प्रियसप्त्नि / प्रियसप्तनि
प्रियसप्त्नोः
प्रियसप्तसु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
प्रियसप्ता
प्रियसप्तानौ
प्रियसप्तानः
సంబోధన
प्रियसप्तन्
प्रियसप्तानौ
प्रियसप्तानः
ద్వితీయా
प्रियसप्तानम्
प्रियसप्तानौ
प्रियसप्त्नः
తృతీయా
प्रियसप्त्ना
प्रियसप्तभ्याम्
प्रियसप्तभिः
చతుర్థీ
प्रियसप्त्ने
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
పంచమీ
प्रियसप्त्नः
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
షష్ఠీ
प्रियसप्त्नः
प्रियसप्त्नोः
प्रियसप्त्नाम्
సప్తమీ
प्रियसप्त्नि / प्रियसप्तनि
प्रियसप्त्नोः
प्रियसप्तसु