Declension of प्रियसप्तन्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
प्रियसप्ता
प्रियसप्तानौ
प्रियसप्तानः
Vocative
प्रियसप्तन्
प्रियसप्तानौ
प्रियसप्तानः
Accusative
प्रियसप्तानम्
प्रियसप्तानौ
प्रियसप्त्नः
Instrumental
प्रियसप्त्ना
प्रियसप्तभ्याम्
प्रियसप्तभिः
Dative
प्रियसप्त्ने
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
Ablative
प्रियसप्त्नः
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
Genitive
प्रियसप्त्नः
प्रियसप्त्नोः
प्रियसप्त्नाम्
Locative
प्रियसप्त्नि / प्रियसप्तनि
प्रियसप्त्नोः
प्रियसप्तसु
 
Sing.
Dual
Plu.
Nomin.
प्रियसप्ता
प्रियसप्तानौ
प्रियसप्तानः
Vocative
प्रियसप्तन्
प्रियसप्तानौ
प्रियसप्तानः
Accus.
प्रियसप्तानम्
प्रियसप्तानौ
प्रियसप्त्नः
Instrum.
प्रियसप्त्ना
प्रियसप्तभ्याम्
प्रियसप्तभिः
Dative
प्रियसप्त्ने
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
Ablative
प्रियसप्त्नः
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
Genitive
प्रियसप्त्नः
प्रियसप्त्नोः
प्रियसप्त्नाम्
Locative
प्रियसप्त्नि / प्रियसप्तनि
प्रियसप्त्नोः
प्रियसप्तसु