प्रियचतुर् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
प्रियचत्वाः
प्रियचत्वारौ
प्रियचत्वारः
సంబోధన
प्रियचत्वः
प्रियचत्वारौ
प्रियचत्वारः
ద్వితీయా
प्रियचत्वारम्
प्रियचत्वारौ
प्रियचतुरः
తృతీయా
प्रियचतुरा
प्रियचतुर्भ्याम्
प्रियचतुर्भिः
చతుర్థీ
प्रियचतुरे
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
పంచమీ
प्रियचतुरः
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
షష్ఠీ
प्रियचतुरः
प्रियचतुरोः
प्रियचतुराम्
సప్తమీ
प्रियचतुरि
प्रियचतुरोः
प्रियचतुर्षु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
प्रियचत्वाः
प्रियचत्वारौ
प्रियचत्वारः
సంబోధన
प्रियचत्वः
प्रियचत्वारौ
प्रियचत्वारः
ద్వితీయా
प्रियचत्वारम्
प्रियचत्वारौ
प्रियचतुरः
తృతీయా
प्रियचतुरा
प्रियचतुर्भ्याम्
प्रियचतुर्भिः
చతుర్థీ
प्रियचतुरे
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
పంచమీ
प्रियचतुरः
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
షష్ఠీ
प्रियचतुरः
प्रियचतुरोः
प्रियचतुराम्
సప్తమీ
प्रियचतुरि
प्रियचतुरोः
प्रियचतुर्षु