Declension of प्रियचतुर्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
प्रियचत्वाः
प्रियचत्वारौ
प्रियचत्वारः
Vocative
प्रियचत्वः
प्रियचत्वारौ
प्रियचत्वारः
Accusative
प्रियचत्वारम्
प्रियचत्वारौ
प्रियचतुरः
Instrumental
प्रियचतुरा
प्रियचतुर्भ्याम्
प्रियचतुर्भिः
Dative
प्रियचतुरे
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
Ablative
प्रियचतुरः
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
Genitive
प्रियचतुरः
प्रियचतुरोः
प्रियचतुराम्
Locative
प्रियचतुरि
प्रियचतुरोः
प्रियचतुर्षु
 
Sing.
Dual
Plu.
Nomin.
प्रियचत्वाः
प्रियचत्वारौ
प्रियचत्वारः
Vocative
प्रियचत्वः
प्रियचत्वारौ
प्रियचत्वारः
Accus.
प्रियचत्वारम्
प्रियचत्वारौ
प्रियचतुरः
Instrum.
प्रियचतुरा
प्रियचतुर्भ्याम्
प्रियचतुर्भिः
Dative
प्रियचतुरे
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
Ablative
प्रियचतुरः
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
Genitive
प्रियचतुरः
प्रियचतुरोः
प्रियचतुराम्
Locative
प्रियचतुरि
प्रियचतुरोः
प्रियचतुर्षु