Declension of प्रासादीया

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
प्रासादीया
प्रासादीये
प्रासादीयाः
Vocative
प्रासादीये
प्रासादीये
प्रासादीयाः
Accusative
प्रासादीयाम्
प्रासादीये
प्रासादीयाः
Instrumental
प्रासादीयया
प्रासादीयाभ्याम्
प्रासादीयाभिः
Dative
प्रासादीयायै
प्रासादीयाभ्याम्
प्रासादीयाभ्यः
Ablative
प्रासादीयायाः
प्रासादीयाभ्याम्
प्रासादीयाभ्यः
Genitive
प्रासादीयायाः
प्रासादीययोः
प्रासादीयानाम्
Locative
प्रासादीयायाम्
प्रासादीययोः
प्रासादीयासु
 
Sing.
Dual
Plu.
Nomin.
प्रासादीया
प्रासादीये
प्रासादीयाः
Vocative
प्रासादीये
प्रासादीये
प्रासादीयाः
Accus.
प्रासादीयाम्
प्रासादीये
प्रासादीयाः
Instrum.
प्रासादीयया
प्रासादीयाभ्याम्
प्रासादीयाभिः
Dative
प्रासादीयायै
प्रासादीयाभ्याम्
प्रासादीयाभ्यः
Ablative
प्रासादीयायाः
प्रासादीयाभ्याम्
प्रासादीयाभ्यः
Genitive
प्रासादीयायाः
प्रासादीययोः
प्रासादीयानाम्
Locative
प्रासादीयायाम्
प्रासादीययोः
प्रासादीयासु


Others