प्रासादीय శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
प्रासादीयम्
प्रासादीये
प्रासादीयानि
సంబోధన
प्रासादीय
प्रासादीये
प्रासादीयानि
ద్వితీయా
प्रासादीयम्
प्रासादीये
प्रासादीयानि
తృతీయా
प्रासादीयेन
प्रासादीयाभ्याम्
प्रासादीयैः
చతుర్థీ
प्रासादीयाय
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
పంచమీ
प्रासादीयात् / प्रासादीयाद्
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
షష్ఠీ
प्रासादीयस्य
प्रासादीययोः
प्रासादीयानाम्
సప్తమీ
प्रासादीये
प्रासादीययोः
प्रासादीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
प्रासादीयम्
प्रासादीये
प्रासादीयानि
సంబోధన
प्रासादीय
प्रासादीये
प्रासादीयानि
ద్వితీయా
प्रासादीयम्
प्रासादीये
प्रासादीयानि
తృతీయా
प्रासादीयेन
प्रासादीयाभ्याम्
प्रासादीयैः
చతుర్థీ
प्रासादीयाय
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
పంచమీ
प्रासादीयात् / प्रासादीयाद्
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
షష్ఠీ
प्रासादीयस्य
प्रासादीययोः
प्रासादीयानाम्
సప్తమీ
प्रासादीये
प्रासादीययोः
प्रासादीयेषु


ఇతరులు