Declension of प्रासादीय

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
प्रासादीयम्
प्रासादीये
प्रासादीयानि
Vocative
प्रासादीय
प्रासादीये
प्रासादीयानि
Accusative
प्रासादीयम्
प्रासादीये
प्रासादीयानि
Instrumental
प्रासादीयेन
प्रासादीयाभ्याम्
प्रासादीयैः
Dative
प्रासादीयाय
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
Ablative
प्रासादीयात् / प्रासादीयाद्
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
Genitive
प्रासादीयस्य
प्रासादीययोः
प्रासादीयानाम्
Locative
प्रासादीये
प्रासादीययोः
प्रासादीयेषु
 
Sing.
Dual
Plu.
Nomin.
प्रासादीयम्
प्रासादीये
प्रासादीयानि
Vocative
प्रासादीय
प्रासादीये
प्रासादीयानि
Accus.
प्रासादीयम्
प्रासादीये
प्रासादीयानि
Instrum.
प्रासादीयेन
प्रासादीयाभ्याम्
प्रासादीयैः
Dative
प्रासादीयाय
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
Ablative
प्रासादीयात् / प्रासादीयाद्
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
Genitive
प्रासादीयस्य
प्रासादीययोः
प्रासादीयानाम्
Locative
प्रासादीये
प्रासादीययोः
प्रासादीयेषु


Others