प्राययितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
సంబోధన
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
ద్వితీయా
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
తృతీయా
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
చతుర్థీ
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
పంచమీ
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
షష్ఠీ
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
సప్తమీ
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
సంబోధన
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
ద్వితీయా
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
తృతీయా
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
చతుర్థీ
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
పంచమీ
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
షష్ఠీ
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
సప్తమీ
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु


ఇతరులు