प्राययितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
সম্বোধন
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
দ্বিতীয়া
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
তৃতীয়া
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
চতুর্থী
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
পঞ্চমী
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
ষষ্ঠী
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
সপ্তমী
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
সম্বোধন
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
দ্বিতীয়া
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
তৃতীয়া
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
চতুর্থী
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
পঞ্চমী
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
ষষ্ঠী
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
সপ্তমী
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु


অন্যান্য