Declension of प्राययितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
Vocative
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
Accusative
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
Instrumental
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
Dative
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
Ablative
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
Genitive
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
Locative
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु
 
Sing.
Dual
Plu.
Nomin.
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
Vocative
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
Accus.
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
Instrum.
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
Dative
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
Ablative
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
Genitive
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
Locative
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु


Others