Declension of प्राणिन्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
प्राणी
प्राणिनौ
प्राणिनः
Vocative
प्राणिन्
प्राणिनौ
प्राणिनः
Accusative
प्राणिनम्
प्राणिनौ
प्राणिनः
Instrumental
प्राणिना
प्राणिभ्याम्
प्राणिभिः
Dative
प्राणिने
प्राणिभ्याम्
प्राणिभ्यः
Ablative
प्राणिनः
प्राणिभ्याम्
प्राणिभ्यः
Genitive
प्राणिनः
प्राणिनोः
प्राणिनाम्
Locative
प्राणिनि
प्राणिनोः
प्राणिषु
 
Sing.
Dual
Plu.
Nomin.
प्राणी
प्राणिनौ
प्राणिनः
Vocative
प्राणिन्
प्राणिनौ
प्राणिनः
Accus.
प्राणिनम्
प्राणिनौ
प्राणिनः
Instrum.
प्राणिना
प्राणिभ्याम्
प्राणिभिः
Dative
प्राणिने
प्राणिभ्याम्
प्राणिभ्यः
Ablative
प्राणिनः
प्राणिभ्याम्
प्राणिभ्यः
Genitive
प्राणिनः
प्राणिनोः
प्राणिनाम्
Locative
प्राणिनि
प्राणिनोः
प्राणिषु


Others