Declension of प्राच्छक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
प्राच्छकः
प्राच्छकौ
प्राच्छकाः
Vocative
प्राच्छक
प्राच्छकौ
प्राच्छकाः
Accusative
प्राच्छकम्
प्राच्छकौ
प्राच्छकान्
Instrumental
प्राच्छकेन
प्राच्छकाभ्याम्
प्राच्छकैः
Dative
प्राच्छकाय
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
Ablative
प्राच्छकात् / प्राच्छकाद्
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
Genitive
प्राच्छकस्य
प्राच्छकयोः
प्राच्छकानाम्
Locative
प्राच्छके
प्राच्छकयोः
प्राच्छकेषु
 
Sing.
Dual
Plu.
Nomin.
प्राच्छकः
प्राच्छकौ
प्राच्छकाः
Vocative
प्राच्छक
प्राच्छकौ
प्राच्छकाः
Accus.
प्राच्छकम्
प्राच्छकौ
प्राच्छकान्
Instrum.
प्राच्छकेन
प्राच्छकाभ्याम्
प्राच्छकैः
Dative
प्राच्छकाय
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
Ablative
प्राच्छकात् / प्राच्छकाद्
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
Genitive
प्राच्छकस्य
प्राच्छकयोः
प्राच्छकानाम्
Locative
प्राच्छके
प्राच्छकयोः
प्राच्छकेषु


Others