प्रवणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
प्रवणीयः
प्रवणीयौ
प्रवणीयाः
సంబోధన
प्रवणीय
प्रवणीयौ
प्रवणीयाः
ద్వితీయా
प्रवणीयम्
प्रवणीयौ
प्रवणीयान्
తృతీయా
प्रवणीयेन
प्रवणीयाभ्याम्
प्रवणीयैः
చతుర్థీ
प्रवणीयाय
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
పంచమీ
प्रवणीयात् / प्रवणीयाद्
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
షష్ఠీ
प्रवणीयस्य
प्रवणीययोः
प्रवणीयानाम्
సప్తమీ
प्रवणीये
प्रवणीययोः
प्रवणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
प्रवणीयः
प्रवणीयौ
प्रवणीयाः
సంబోధన
प्रवणीय
प्रवणीयौ
प्रवणीयाः
ద్వితీయా
प्रवणीयम्
प्रवणीयौ
प्रवणीयान्
తృతీయా
प्रवणीयेन
प्रवणीयाभ्याम्
प्रवणीयैः
చతుర్థీ
प्रवणीयाय
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
పంచమీ
प्रवणीयात् / प्रवणीयाद्
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
షష్ఠీ
प्रवणीयस्य
प्रवणीययोः
प्रवणीयानाम्
సప్తమీ
प्रवणीये
प्रवणीययोः
प्रवणीयेषु


ఇతరులు