Declension of प्रवणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
प्रवणीयः
प्रवणीयौ
प्रवणीयाः
Vocative
प्रवणीय
प्रवणीयौ
प्रवणीयाः
Accusative
प्रवणीयम्
प्रवणीयौ
प्रवणीयान्
Instrumental
प्रवणीयेन
प्रवणीयाभ्याम्
प्रवणीयैः
Dative
प्रवणीयाय
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
Ablative
प्रवणीयात् / प्रवणीयाद्
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
Genitive
प्रवणीयस्य
प्रवणीययोः
प्रवणीयानाम्
Locative
प्रवणीये
प्रवणीययोः
प्रवणीयेषु
 
Sing.
Dual
Plu.
Nomin.
प्रवणीयः
प्रवणीयौ
प्रवणीयाः
Vocative
प्रवणीय
प्रवणीयौ
प्रवणीयाः
Accus.
प्रवणीयम्
प्रवणीयौ
प्रवणीयान्
Instrum.
प्रवणीयेन
प्रवणीयाभ्याम्
प्रवणीयैः
Dative
प्रवणीयाय
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
Ablative
प्रवणीयात् / प्रवणीयाद्
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
Genitive
प्रवणीयस्य
प्रवणीययोः
प्रवणीयानाम्
Locative
प्रवणीये
प्रवणीययोः
प्रवणीयेषु


Others