प्ररै శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
प्ररि
प्ररिणी
प्ररीणि
సంబోధన
प्ररे / प्ररि
प्ररिणी
प्ररीणि
ద్వితీయా
प्ररि
प्ररिणी
प्ररीणि
తృతీయా
प्ररिणा
प्रराभ्याम्
प्रराभिः
చతుర్థీ
प्ररिणे
प्रराभ्याम्
प्रराभ्यः
పంచమీ
प्ररिणः
प्रराभ्याम्
प्रराभ्यः
షష్ఠీ
प्ररिणः
प्ररिणोः
प्ररीणाम्
సప్తమీ
प्ररिणि
प्ररिणोः
प्ररासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
प्ररि
प्ररिणी
प्ररीणि
సంబోధన
प्ररे / प्ररि
प्ररिणी
प्ररीणि
ద్వితీయా
प्ररि
प्ररिणी
प्ररीणि
తృతీయా
प्ररिणा
प्रराभ्याम्
प्रराभिः
చతుర్థీ
प्ररिणे
प्रराभ्याम्
प्रराभ्यः
పంచమీ
प्ररिणः
प्रराभ्याम्
प्रराभ्यः
షష్ఠీ
प्ररिणः
प्ररिणोः
प्ररीणाम्
సప్తమీ
प्ररिणि
प्ररिणोः
प्ररासु