प्रयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
प्रयितव्यः
प्रयितव्यौ
प्रयितव्याः
సంబోధన
प्रयितव्य
प्रयितव्यौ
प्रयितव्याः
ద్వితీయా
प्रयितव्यम्
प्रयितव्यौ
प्रयितव्यान्
తృతీయా
प्रयितव्येन
प्रयितव्याभ्याम्
प्रयितव्यैः
చతుర్థీ
प्रयितव्याय
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
పంచమీ
प्रयितव्यात् / प्रयितव्याद्
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
షష్ఠీ
प्रयितव्यस्य
प्रयितव्ययोः
प्रयितव्यानाम्
సప్తమీ
प्रयितव्ये
प्रयितव्ययोः
प्रयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
प्रयितव्यः
प्रयितव्यौ
प्रयितव्याः
సంబోధన
प्रयितव्य
प्रयितव्यौ
प्रयितव्याः
ద్వితీయా
प्रयितव्यम्
प्रयितव्यौ
प्रयितव्यान्
తృతీయా
प्रयितव्येन
प्रयितव्याभ्याम्
प्रयितव्यैः
చతుర్థీ
प्रयितव्याय
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
పంచమీ
प्रयितव्यात् / प्रयितव्याद्
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
షష్ఠీ
प्रयितव्यस्य
प्रयितव्ययोः
प्रयितव्यानाम्
సప్తమీ
प्रयितव्ये
प्रयितव्ययोः
प्रयितव्येषु


ఇతరులు