प्रयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
प्रयितव्यः
प्रयितव्यौ
प्रयितव्याः
সম্বোধন
प्रयितव्य
प्रयितव्यौ
प्रयितव्याः
দ্বিতীয়া
प्रयितव्यम्
प्रयितव्यौ
प्रयितव्यान्
তৃতীয়া
प्रयितव्येन
प्रयितव्याभ्याम्
प्रयितव्यैः
চতুর্থী
प्रयितव्याय
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
পঞ্চমী
प्रयितव्यात् / प्रयितव्याद्
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
ষষ্ঠী
प्रयितव्यस्य
प्रयितव्ययोः
प्रयितव्यानाम्
সপ্তমী
प्रयितव्ये
प्रयितव्ययोः
प्रयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
प्रयितव्यः
प्रयितव्यौ
प्रयितव्याः
সম্বোধন
प्रयितव्य
प्रयितव्यौ
प्रयितव्याः
দ্বিতীয়া
प्रयितव्यम्
प्रयितव्यौ
प्रयितव्यान्
তৃতীয়া
प्रयितव्येन
प्रयितव्याभ्याम्
प्रयितव्यैः
চতুর্থী
प्रयितव्याय
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
পঞ্চমী
प्रयितव्यात् / प्रयितव्याद्
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
ষষ্ঠী
प्रयितव्यस्य
प्रयितव्ययोः
प्रयितव्यानाम्
সপ্তমী
प्रयितव्ये
प्रयितव्ययोः
प्रयितव्येषु


অন্যান্য