Declension of प्रयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
प्रयितव्यः
प्रयितव्यौ
प्रयितव्याः
Vocative
प्रयितव्य
प्रयितव्यौ
प्रयितव्याः
Accusative
प्रयितव्यम्
प्रयितव्यौ
प्रयितव्यान्
Instrumental
प्रयितव्येन
प्रयितव्याभ्याम्
प्रयितव्यैः
Dative
प्रयितव्याय
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
Ablative
प्रयितव्यात् / प्रयितव्याद्
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
Genitive
प्रयितव्यस्य
प्रयितव्ययोः
प्रयितव्यानाम्
Locative
प्रयितव्ये
प्रयितव्ययोः
प्रयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
प्रयितव्यः
प्रयितव्यौ
प्रयितव्याः
Vocative
प्रयितव्य
प्रयितव्यौ
प्रयितव्याः
Accus.
प्रयितव्यम्
प्रयितव्यौ
प्रयितव्यान्
Instrum.
प्रयितव्येन
प्रयितव्याभ्याम्
प्रयितव्यैः
Dative
प्रयितव्याय
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
Ablative
प्रयितव्यात् / प्रयितव्याद्
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
Genitive
प्रयितव्यस्य
प्रयितव्ययोः
प्रयितव्यानाम्
Locative
प्रयितव्ये
प्रयितव्ययोः
प्रयितव्येषु


Others