प्रमाण శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
प्रमाणम्
प्रमाणे
प्रमाणानि
సంబోధన
प्रमाण
प्रमाणे
प्रमाणानि
ద్వితీయా
प्रमाणम्
प्रमाणे
प्रमाणानि
తృతీయా
प्रमाणेन
प्रमाणाभ्याम्
प्रमाणैः
చతుర్థీ
प्रमाणाय
प्रमाणाभ्याम्
प्रमाणेभ्यः
పంచమీ
प्रमाणात् / प्रमाणाद्
प्रमाणाभ्याम्
प्रमाणेभ्यः
షష్ఠీ
प्रमाणस्य
प्रमाणयोः
प्रमाणानाम्
సప్తమీ
प्रमाणे
प्रमाणयोः
प्रमाणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
प्रमाणम्
प्रमाणे
प्रमाणानि
సంబోధన
प्रमाण
प्रमाणे
प्रमाणानि
ద్వితీయా
प्रमाणम्
प्रमाणे
प्रमाणानि
తృతీయా
प्रमाणेन
प्रमाणाभ्याम्
प्रमाणैः
చతుర్థీ
प्रमाणाय
प्रमाणाभ्याम्
प्रमाणेभ्यः
పంచమీ
प्रमाणात् / प्रमाणाद्
प्रमाणाभ्याम्
प्रमाणेभ्यः
షష్ఠీ
प्रमाणस्य
प्रमाणयोः
प्रमाणानाम्
సప్తమీ
प्रमाणे
प्रमाणयोः
प्रमाणेषु