Declension of प्रमाण

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
प्रमाणम्
प्रमाणे
प्रमाणानि
Vocative
प्रमाण
प्रमाणे
प्रमाणानि
Accusative
प्रमाणम्
प्रमाणे
प्रमाणानि
Instrumental
प्रमाणेन
प्रमाणाभ्याम्
प्रमाणैः
Dative
प्रमाणाय
प्रमाणाभ्याम्
प्रमाणेभ्यः
Ablative
प्रमाणात् / प्रमाणाद्
प्रमाणाभ्याम्
प्रमाणेभ्यः
Genitive
प्रमाणस्य
प्रमाणयोः
प्रमाणानाम्
Locative
प्रमाणे
प्रमाणयोः
प्रमाणेषु
 
Sing.
Dual
Plu.
Nomin.
प्रमाणम्
प्रमाणे
प्रमाणानि
Vocative
प्रमाण
प्रमाणे
प्रमाणानि
Accus.
प्रमाणम्
प्रमाणे
प्रमाणानि
Instrum.
प्रमाणेन
प्रमाणाभ्याम्
प्रमाणैः
Dative
प्रमाणाय
प्रमाणाभ्याम्
प्रमाणेभ्यः
Ablative
प्रमाणात् / प्रमाणाद्
प्रमाणाभ्याम्
प्रमाणेभ्यः
Genitive
प्रमाणस्य
प्रमाणयोः
प्रमाणानाम्
Locative
प्रमाणे
प्रमाणयोः
प्रमाणेषु