प्रभाव శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
प्रभावः
प्रभावौ
प्रभावाः
సంబోధన
प्रभाव
प्रभावौ
प्रभावाः
ద్వితీయా
प्रभावम्
प्रभावौ
प्रभावान्
తృతీయా
प्रभावेण
प्रभावाभ्याम्
प्रभावैः
చతుర్థీ
प्रभावाय
प्रभावाभ्याम्
प्रभावेभ्यः
పంచమీ
प्रभावात् / प्रभावाद्
प्रभावाभ्याम्
प्रभावेभ्यः
షష్ఠీ
प्रभावस्य
प्रभावयोः
प्रभावाणाम्
సప్తమీ
प्रभावे
प्रभावयोः
प्रभावेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
प्रभावः
प्रभावौ
प्रभावाः
సంబోధన
प्रभाव
प्रभावौ
प्रभावाः
ద్వితీయా
प्रभावम्
प्रभावौ
प्रभावान्
తృతీయా
प्रभावेण
प्रभावाभ्याम्
प्रभावैः
చతుర్థీ
प्रभावाय
प्रभावाभ्याम्
प्रभावेभ्यः
పంచమీ
प्रभावात् / प्रभावाद्
प्रभावाभ्याम्
प्रभावेभ्यः
షష్ఠీ
प्रभावस्य
प्रभावयोः
प्रभावाणाम्
సప్తమీ
प्रभावे
प्रभावयोः
प्रभावेषु