प्रभाव শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
प्रभावः
प्रभावौ
प्रभावाः
সম্বোধন
प्रभाव
प्रभावौ
प्रभावाः
দ্বিতীয়া
प्रभावम्
प्रभावौ
प्रभावान्
তৃতীয়া
प्रभावेण
प्रभावाभ्याम्
प्रभावैः
চতুর্থী
प्रभावाय
प्रभावाभ्याम्
प्रभावेभ्यः
পঞ্চমী
प्रभावात् / प्रभावाद्
प्रभावाभ्याम्
प्रभावेभ्यः
ষষ্ঠী
प्रभावस्य
प्रभावयोः
प्रभावाणाम्
সপ্তমী
प्रभावे
प्रभावयोः
प्रभावेषु
এক
দ্বিবচন
বহু.
প্রথমা
प्रभावः
प्रभावौ
प्रभावाः
সম্বোধন
प्रभाव
प्रभावौ
प्रभावाः
দ্বিতীয়া
प्रभावम्
प्रभावौ
प्रभावान्
তৃতীয়া
प्रभावेण
प्रभावाभ्याम्
प्रभावैः
চতুর্থী
प्रभावाय
प्रभावाभ्याम्
प्रभावेभ्यः
পঞ্চমী
प्रभावात् / प्रभावाद्
प्रभावाभ्याम्
प्रभावेभ्यः
ষষ্ঠী
प्रभावस्य
प्रभावयोः
प्रभावाणाम्
সপ্তমী
प्रभावे
प्रभावयोः
प्रभावेषु