प्रभात శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
प्रभातम्
प्रभाते
प्रभातानि
సంబోధన
प्रभात
प्रभाते
प्रभातानि
ద్వితీయా
प्रभातम्
प्रभाते
प्रभातानि
తృతీయా
प्रभातेन
प्रभाताभ्याम्
प्रभातैः
చతుర్థీ
प्रभाताय
प्रभाताभ्याम्
प्रभातेभ्यः
పంచమీ
प्रभातात् / प्रभाताद्
प्रभाताभ्याम्
प्रभातेभ्यः
షష్ఠీ
प्रभातस्य
प्रभातयोः
प्रभातानाम्
సప్తమీ
प्रभाते
प्रभातयोः
प्रभातेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
प्रभातम्
प्रभाते
प्रभातानि
సంబోధన
प्रभात
प्रभाते
प्रभातानि
ద్వితీయా
प्रभातम्
प्रभाते
प्रभातानि
తృతీయా
प्रभातेन
प्रभाताभ्याम्
प्रभातैः
చతుర్థీ
प्रभाताय
प्रभाताभ्याम्
प्रभातेभ्यः
పంచమీ
प्रभातात् / प्रभाताद्
प्रभाताभ्याम्
प्रभातेभ्यः
షష్ఠీ
प्रभातस्य
प्रभातयोः
प्रभातानाम्
సప్తమీ
प्रभाते
प्रभातयोः
प्रभातेषु