प्रधान శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
प्रधानम्
प्रधाने
प्रधानानि
సంబోధన
प्रधान
प्रधाने
प्रधानानि
ద్వితీయా
प्रधानम्
प्रधाने
प्रधानानि
తృతీయా
प्रधानेन
प्रधानाभ्याम्
प्रधानैः
చతుర్థీ
प्रधानाय
प्रधानाभ्याम्
प्रधानेभ्यः
పంచమీ
प्रधानात् / प्रधानाद्
प्रधानाभ्याम्
प्रधानेभ्यः
షష్ఠీ
प्रधानस्य
प्रधानयोः
प्रधानानाम्
సప్తమీ
प्रधाने
प्रधानयोः
प्रधानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
प्रधानम्
प्रधाने
प्रधानानि
సంబోధన
प्रधान
प्रधाने
प्रधानानि
ద్వితీయా
प्रधानम्
प्रधाने
प्रधानानि
తృతీయా
प्रधानेन
प्रधानाभ्याम्
प्रधानैः
చతుర్థీ
प्रधानाय
प्रधानाभ्याम्
प्रधानेभ्यः
పంచమీ
प्रधानात् / प्रधानाद्
प्रधानाभ्याम्
प्रधानेभ्यः
షష్ఠీ
प्रधानस्य
प्रधानयोः
प्रधानानाम्
సప్తమీ
प्रधाने
प्रधानयोः
प्रधानेषु


ఇతరులు