प्रतिष्ठा শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
प्रतिष्ठा
प्रतिष्ठे
प्रतिष्ठाः
সম্বোধন
प्रतिष्ठे
प्रतिष्ठे
प्रतिष्ठाः
দ্বিতীয়া
प्रतिष्ठाम्
प्रतिष्ठे
प्रतिष्ठाः
তৃতীয়া
प्रतिष्ठया
प्रतिष्ठाभ्याम्
प्रतिष्ठाभिः
চতুর্থী
प्रतिष्ठायै
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
পঞ্চমী
प्रतिष्ठायाः
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
ষষ্ঠী
प्रतिष्ठायाः
प्रतिष्ठयोः
प्रतिष्ठानाम्
সপ্তমী
प्रतिष्ठायाम्
प्रतिष्ठयोः
प्रतिष्ठासु
 
এক
দ্বিবচন
বহু.
প্রথমা
प्रतिष्ठा
प्रतिष्ठे
प्रतिष्ठाः
সম্বোধন
प्रतिष्ठे
प्रतिष्ठे
प्रतिष्ठाः
দ্বিতীয়া
प्रतिष्ठाम्
प्रतिष्ठे
प्रतिष्ठाः
তৃতীয়া
प्रतिष्ठया
प्रतिष्ठाभ्याम्
प्रतिष्ठाभिः
চতুর্থী
प्रतिष्ठायै
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
পঞ্চমী
प्रतिष्ठायाः
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
ষষ্ঠী
प्रतिष्ठायाः
प्रतिष्ठयोः
प्रतिष्ठानाम्
সপ্তমী
प्रतिष्ठायाम्
प्रतिष्ठयोः
प्रतिष्ठासु


অন্যান্য