Declension of प्रतिष्ठा

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
प्रतिष्ठा
प्रतिष्ठे
प्रतिष्ठाः
Vocative
प्रतिष्ठे
प्रतिष्ठे
प्रतिष्ठाः
Accusative
प्रतिष्ठाम्
प्रतिष्ठे
प्रतिष्ठाः
Instrumental
प्रतिष्ठया
प्रतिष्ठाभ्याम्
प्रतिष्ठाभिः
Dative
प्रतिष्ठायै
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
Ablative
प्रतिष्ठायाः
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
Genitive
प्रतिष्ठायाः
प्रतिष्ठयोः
प्रतिष्ठानाम्
Locative
प्रतिष्ठायाम्
प्रतिष्ठयोः
प्रतिष्ठासु
 
Sing.
Dual
Plu.
Nomin.
प्रतिष्ठा
प्रतिष्ठे
प्रतिष्ठाः
Vocative
प्रतिष्ठे
प्रतिष्ठे
प्रतिष्ठाः
Accus.
प्रतिष्ठाम्
प्रतिष्ठे
प्रतिष्ठाः
Instrum.
प्रतिष्ठया
प्रतिष्ठाभ्याम्
प्रतिष्ठाभिः
Dative
प्रतिष्ठायै
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
Ablative
प्रतिष्ठायाः
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
Genitive
प्रतिष्ठायाः
प्रतिष्ठयोः
प्रतिष्ठानाम्
Locative
प्रतिष्ठायाम्
प्रतिष्ठयोः
प्रतिष्ठासु


Others