Declension of प्योषितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
प्योषितव्यः
प्योषितव्यौ
प्योषितव्याः
Vocative
प्योषितव्य
प्योषितव्यौ
प्योषितव्याः
Accusative
प्योषितव्यम्
प्योषितव्यौ
प्योषितव्यान्
Instrumental
प्योषितव्येन
प्योषितव्याभ्याम्
प्योषितव्यैः
Dative
प्योषितव्याय
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
Ablative
प्योषितव्यात् / प्योषितव्याद्
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
Genitive
प्योषितव्यस्य
प्योषितव्ययोः
प्योषितव्यानाम्
Locative
प्योषितव्ये
प्योषितव्ययोः
प्योषितव्येषु
 
Sing.
Dual
Plu.
Nomin.
प्योषितव्यः
प्योषितव्यौ
प्योषितव्याः
Vocative
प्योषितव्य
प्योषितव्यौ
प्योषितव्याः
Accus.
प्योषितव्यम्
प्योषितव्यौ
प्योषितव्यान्
Instrum.
प्योषितव्येन
प्योषितव्याभ्याम्
प्योषितव्यैः
Dative
प्योषितव्याय
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
Ablative
प्योषितव्यात् / प्योषितव्याद्
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
Genitive
प्योषितव्यस्य
प्योषितव्ययोः
प्योषितव्यानाम्
Locative
प्योषितव्ये
प्योषितव्ययोः
प्योषितव्येषु


Others