पौरेय శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पौरेयम्
पौरेये
पौरेयाणि
సంబోధన
पौरेय
पौरेये
पौरेयाणि
ద్వితీయా
पौरेयम्
पौरेये
पौरेयाणि
తృతీయా
पौरेयेण
पौरेयाभ्याम्
पौरेयैः
చతుర్థీ
पौरेयाय
पौरेयाभ्याम्
पौरेयेभ्यः
పంచమీ
पौरेयात् / पौरेयाद्
पौरेयाभ्याम्
पौरेयेभ्यः
షష్ఠీ
पौरेयस्य
पौरेययोः
पौरेयाणाम्
సప్తమీ
पौरेये
पौरेययोः
पौरेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पौरेयम्
पौरेये
पौरेयाणि
సంబోధన
पौरेय
पौरेये
पौरेयाणि
ద్వితీయా
पौरेयम्
पौरेये
पौरेयाणि
తృతీయా
पौरेयेण
पौरेयाभ्याम्
पौरेयैः
చతుర్థీ
पौरेयाय
पौरेयाभ्याम्
पौरेयेभ्यः
పంచమీ
पौरेयात् / पौरेयाद्
पौरेयाभ्याम्
पौरेयेभ्यः
షష్ఠీ
पौरेयस्य
पौरेययोः
पौरेयाणाम्
సప్తమీ
पौरेये
पौरेययोः
पौरेयेषु


ఇతరులు