Declension of पोलित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पोलितः
पोलितौ
पोलिताः
Vocative
पोलित
पोलितौ
पोलिताः
Accusative
पोलितम्
पोलितौ
पोलितान्
Instrumental
पोलितेन
पोलिताभ्याम्
पोलितैः
Dative
पोलिताय
पोलिताभ्याम्
पोलितेभ्यः
Ablative
पोलितात् / पोलिताद्
पोलिताभ्याम्
पोलितेभ्यः
Genitive
पोलितस्य
पोलितयोः
पोलितानाम्
Locative
पोलिते
पोलितयोः
पोलितेषु
 
Sing.
Dual
Plu.
Nomin.
पोलितः
पोलितौ
पोलिताः
Vocative
पोलित
पोलितौ
पोलिताः
Accus.
पोलितम्
पोलितौ
पोलितान्
Instrum.
पोलितेन
पोलिताभ्याम्
पोलितैः
Dative
पोलिताय
पोलिताभ्याम्
पोलितेभ्यः
Ablative
पोलितात् / पोलिताद्
पोलिताभ्याम्
पोलितेभ्यः
Genitive
पोलितस्य
पोलितयोः
पोलितानाम्
Locative
पोलिते
पोलितयोः
पोलितेषु


Others