पोतव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पोतव्यः
पोतव्यौ
पोतव्याः
సంబోధన
पोतव्य
पोतव्यौ
पोतव्याः
ద్వితీయా
पोतव्यम्
पोतव्यौ
पोतव्यान्
తృతీయా
पोतव्येन
पोतव्याभ्याम्
पोतव्यैः
చతుర్థీ
पोतव्याय
पोतव्याभ्याम्
पोतव्येभ्यः
పంచమీ
पोतव्यात् / पोतव्याद्
पोतव्याभ्याम्
पोतव्येभ्यः
షష్ఠీ
पोतव्यस्य
पोतव्ययोः
पोतव्यानाम्
సప్తమీ
पोतव्ये
पोतव्ययोः
पोतव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पोतव्यः
पोतव्यौ
पोतव्याः
సంబోధన
पोतव्य
पोतव्यौ
पोतव्याः
ద్వితీయా
पोतव्यम्
पोतव्यौ
पोतव्यान्
తృతీయా
पोतव्येन
पोतव्याभ्याम्
पोतव्यैः
చతుర్థీ
पोतव्याय
पोतव्याभ्याम्
पोतव्येभ्यः
పంచమీ
पोतव्यात् / पोतव्याद्
पोतव्याभ्याम्
पोतव्येभ्यः
షష్ఠీ
पोतव्यस्य
पोतव्ययोः
पोतव्यानाम्
సప్తమీ
पोतव्ये
पोतव्ययोः
पोतव्येषु


ఇతరులు