Declension of पोतव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पोतव्यः
पोतव्यौ
पोतव्याः
Vocative
पोतव्य
पोतव्यौ
पोतव्याः
Accusative
पोतव्यम्
पोतव्यौ
पोतव्यान्
Instrumental
पोतव्येन
पोतव्याभ्याम्
पोतव्यैः
Dative
पोतव्याय
पोतव्याभ्याम्
पोतव्येभ्यः
Ablative
पोतव्यात् / पोतव्याद्
पोतव्याभ्याम्
पोतव्येभ्यः
Genitive
पोतव्यस्य
पोतव्ययोः
पोतव्यानाम्
Locative
पोतव्ये
पोतव्ययोः
पोतव्येषु
 
Sing.
Dual
Plu.
Nomin.
पोतव्यः
पोतव्यौ
पोतव्याः
Vocative
पोतव्य
पोतव्यौ
पोतव्याः
Accus.
पोतव्यम्
पोतव्यौ
पोतव्यान्
Instrum.
पोतव्येन
पोतव्याभ्याम्
पोतव्यैः
Dative
पोतव्याय
पोतव्याभ्याम्
पोतव्येभ्यः
Ablative
पोतव्यात् / पोतव्याद्
पोतव्याभ्याम्
पोतव्येभ्यः
Genitive
पोतव्यस्य
पोतव्ययोः
पोतव्यानाम्
Locative
पोतव्ये
पोतव्ययोः
पोतव्येषु


Others