पैणित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पैणितः
पैणितौ
पैणिताः
సంబోధన
पैणित
पैणितौ
पैणिताः
ద్వితీయా
पैणितम्
पैणितौ
पैणितान्
తృతీయా
पैणितेन
पैणिताभ्याम्
पैणितैः
చతుర్థీ
पैणिताय
पैणिताभ्याम्
पैणितेभ्यः
పంచమీ
पैणितात् / पैणिताद्
पैणिताभ्याम्
पैणितेभ्यः
షష్ఠీ
पैणितस्य
पैणितयोः
पैणितानाम्
సప్తమీ
पैणिते
पैणितयोः
पैणितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पैणितः
पैणितौ
पैणिताः
సంబోధన
पैणित
पैणितौ
पैणिताः
ద్వితీయా
पैणितम्
पैणितौ
पैणितान्
తృతీయా
पैणितेन
पैणिताभ्याम्
पैणितैः
చతుర్థీ
पैणिताय
पैणिताभ्याम्
पैणितेभ्यः
పంచమీ
पैणितात् / पैणिताद्
पैणिताभ्याम्
पैणितेभ्यः
షష్ఠీ
पैणितस्य
पैणितयोः
पैणितानाम्
సప్తమీ
पैणिते
पैणितयोः
पैणितेषु


ఇతరులు