पेवितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पेवितव्यः
पेवितव्यौ
पेवितव्याः
సంబోధన
पेवितव्य
पेवितव्यौ
पेवितव्याः
ద్వితీయా
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
తృతీయా
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
చతుర్థీ
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
పంచమీ
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
షష్ఠీ
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
సప్తమీ
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पेवितव्यः
पेवितव्यौ
पेवितव्याः
సంబోధన
पेवितव्य
पेवितव्यौ
पेवितव्याः
ద్వితీయా
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
తృతీయా
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
చతుర్థీ
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
పంచమీ
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
షష్ఠీ
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
సప్తమీ
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु


ఇతరులు