Declension of पेवितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पेवितव्यः
पेवितव्यौ
पेवितव्याः
Vocative
पेवितव्य
पेवितव्यौ
पेवितव्याः
Accusative
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
Instrumental
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
Dative
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
Ablative
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
Genitive
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
Locative
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु
 
Sing.
Dual
Plu.
Nomin.
पेवितव्यः
पेवितव्यौ
पेवितव्याः
Vocative
पेवितव्य
पेवितव्यौ
पेवितव्याः
Accus.
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
Instrum.
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
Dative
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
Ablative
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
Genitive
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
Locative
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु


Others