Declension of पेवित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पेवितः
पेवितौ
पेविताः
Vocative
पेवित
पेवितौ
पेविताः
Accusative
पेवितम्
पेवितौ
पेवितान्
Instrumental
पेवितेन
पेविताभ्याम्
पेवितैः
Dative
पेविताय
पेविताभ्याम्
पेवितेभ्यः
Ablative
पेवितात् / पेविताद्
पेविताभ्याम्
पेवितेभ्यः
Genitive
पेवितस्य
पेवितयोः
पेवितानाम्
Locative
पेविते
पेवितयोः
पेवितेषु
 
Sing.
Dual
Plu.
Nomin.
पेवितः
पेवितौ
पेविताः
Vocative
पेवित
पेवितौ
पेविताः
Accus.
पेवितम्
पेवितौ
पेवितान्
Instrum.
पेवितेन
पेविताभ्याम्
पेवितैः
Dative
पेविताय
पेविताभ्याम्
पेवितेभ्यः
Ablative
पेवितात् / पेविताद्
पेविताभ्याम्
पेवितेभ्यः
Genitive
पेवितस्य
पेवितयोः
पेवितानाम्
Locative
पेविते
पेवितयोः
पेवितेषु


Others