पेतव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पेतव्यः
पेतव्यौ
पेतव्याः
సంబోధన
पेतव्य
पेतव्यौ
पेतव्याः
ద్వితీయా
पेतव्यम्
पेतव्यौ
पेतव्यान्
తృతీయా
पेतव्येन
पेतव्याभ्याम्
पेतव्यैः
చతుర్థీ
पेतव्याय
पेतव्याभ्याम्
पेतव्येभ्यः
పంచమీ
पेतव्यात् / पेतव्याद्
पेतव्याभ्याम्
पेतव्येभ्यः
షష్ఠీ
पेतव्यस्य
पेतव्ययोः
पेतव्यानाम्
సప్తమీ
पेतव्ये
पेतव्ययोः
पेतव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पेतव्यः
पेतव्यौ
पेतव्याः
సంబోధన
पेतव्य
पेतव्यौ
पेतव्याः
ద్వితీయా
पेतव्यम्
पेतव्यौ
पेतव्यान्
తృతీయా
पेतव्येन
पेतव्याभ्याम्
पेतव्यैः
చతుర్థీ
पेतव्याय
पेतव्याभ्याम्
पेतव्येभ्यः
పంచమీ
पेतव्यात् / पेतव्याद्
पेतव्याभ्याम्
पेतव्येभ्यः
షష్ఠీ
पेतव्यस्य
पेतव्ययोः
पेतव्यानाम्
సప్తమీ
पेतव्ये
पेतव्ययोः
पेतव्येषु


ఇతరులు