Declension of पेतव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पेतव्यः
पेतव्यौ
पेतव्याः
Vocative
पेतव्य
पेतव्यौ
पेतव्याः
Accusative
पेतव्यम्
पेतव्यौ
पेतव्यान्
Instrumental
पेतव्येन
पेतव्याभ्याम्
पेतव्यैः
Dative
पेतव्याय
पेतव्याभ्याम्
पेतव्येभ्यः
Ablative
पेतव्यात् / पेतव्याद्
पेतव्याभ्याम्
पेतव्येभ्यः
Genitive
पेतव्यस्य
पेतव्ययोः
पेतव्यानाम्
Locative
पेतव्ये
पेतव्ययोः
पेतव्येषु
 
Sing.
Dual
Plu.
Nomin.
पेतव्यः
पेतव्यौ
पेतव्याः
Vocative
पेतव्य
पेतव्यौ
पेतव्याः
Accus.
पेतव्यम्
पेतव्यौ
पेतव्यान्
Instrum.
पेतव्येन
पेतव्याभ्याम्
पेतव्यैः
Dative
पेतव्याय
पेतव्याभ्याम्
पेतव्येभ्यः
Ablative
पेतव्यात् / पेतव्याद्
पेतव्याभ्याम्
पेतव्येभ्यः
Genitive
पेतव्यस्य
पेतव्ययोः
पेतव्यानाम्
Locative
पेतव्ये
पेतव्ययोः
पेतव्येषु


Others