Declension of पृथुक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पृथुकः
पृथुकौ
पृथुकाः
Vocative
पृथुक
पृथुकौ
पृथुकाः
Accusative
पृथुकम्
पृथुकौ
पृथुकान्
Instrumental
पृथुकेन
पृथुकाभ्याम्
पृथुकैः
Dative
पृथुकाय
पृथुकाभ्याम्
पृथुकेभ्यः
Ablative
पृथुकात् / पृथुकाद्
पृथुकाभ्याम्
पृथुकेभ्यः
Genitive
पृथुकस्य
पृथुकयोः
पृथुकानाम्
Locative
पृथुके
पृथुकयोः
पृथुकेषु
 
Sing.
Dual
Plu.
Nomin.
पृथुकः
पृथुकौ
पृथुकाः
Vocative
पृथुक
पृथुकौ
पृथुकाः
Accus.
पृथुकम्
पृथुकौ
पृथुकान्
Instrum.
पृथुकेन
पृथुकाभ्याम्
पृथुकैः
Dative
पृथुकाय
पृथुकाभ्याम्
पृथुकेभ्यः
Ablative
पृथुकात् / पृथुकाद्
पृथुकाभ्याम्
पृथुकेभ्यः
Genitive
पृथुकस्य
पृथुकयोः
पृथुकानाम्
Locative
पृथुके
पृथुकयोः
पृथुकेषु


Others