पृतनाषाह् శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
సంబోధన
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
ద్వితీయా
पृतनाषाहम्
पृतनाषाहौ
पृतनाषाहः
తృతీయా
पृतनाषाहा
पृतनाषाड्भ्याम्
पृतनाषाड्भिः
చతుర్థీ
पृतनाषाहे
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
పంచమీ
पृतनाषाहः
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
షష్ఠీ
पृतनाषाहः
पृतनाषाहोः
पृतनाषाहाम्
సప్తమీ
पृतनाषाहि
पृतनाषाहोः
पृतनाषाट्त्सु / पृतनाषाट्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
సంబోధన
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
ద్వితీయా
पृतनाषाहम्
पृतनाषाहौ
पृतनाषाहः
తృతీయా
पृतनाषाहा
पृतनाषाड्भ्याम्
पृतनाषाड्भिः
చతుర్థీ
पृतनाषाहे
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
పంచమీ
पृतनाषाहः
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
షష్ఠీ
पृतनाषाहः
पृतनाषाहोः
पृतनाषाहाम्
సప్తమీ
पृतनाषाहि
पृतनाषाहोः
पृतनाषाट्त्सु / पृतनाषाट्सु


ఇతరులు