पृतनाषाह् শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
সম্বোধন
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
দ্বিতীয়া
पृतनाषाहम्
पृतनाषाहौ
पृतनाषाहः
তৃতীয়া
पृतनाषाहा
पृतनाषाड्भ्याम्
पृतनाषाड्भिः
চতুর্থী
पृतनाषाहे
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
পঞ্চমী
पृतनाषाहः
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
ষষ্ঠী
पृतनाषाहः
पृतनाषाहोः
पृतनाषाहाम्
সপ্তমী
पृतनाषाहि
पृतनाषाहोः
पृतनाषाट्त्सु / पृतनाषाट्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
সম্বোধন
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
দ্বিতীয়া
पृतनाषाहम्
पृतनाषाहौ
पृतनाषाहः
তৃতীয়া
पृतनाषाहा
पृतनाषाड्भ्याम्
पृतनाषाड्भिः
চতুর্থী
पृतनाषाहे
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
পঞ্চমী
पृतनाषाहः
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
ষষ্ঠী
पृतनाषाहः
पृतनाषाहोः
पृतनाषाहाम्
সপ্তমী
पृतनाषाहि
पृतनाषाहोः
पृतनाषाट्त्सु / पृतनाषाट्सु


অন্যান্য